A 1253-6 Gaṇeśapratiṣṭhāvidhi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 1253/6
Title: Gaṇeśapratiṣṭhāvidhi
Dimensions: 23.7 x 9.5 cm x 18 folios
Material: thyāsaphu
Condition: damaged
Scripts: Newari
Languages: Sanskrit; Newari
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/887
Remarks:
Reel No. A 1253-6 Inventory No. 94055
Title Gaṇeśapratiṣṭhāvidhi
Subject Karmakāṇḍa
Language Sanskrit, Newari
Manuscript Details
Script Newari (pracalita)
Material thyāsaphu
State complete
Size 23.7 x 9.5 cm
Folios 17
Lines per Folio 21–22
Place of Deposit NAK
Accession No. 1/1696/887
Used for edition
Manuscript Features
Excerpts
Beginning
❖ oṃ namo gaṇeśāya ||
tato gaṇe(2)śapratiṣṭhāvidhi liṣyate ||
hṅa(3)thukuhnu, yajamāna, ācāryya (4) ḷ lusi pāye ||
thaṇḍili daya(5)karasā || thaṇḍili coya ||
yajña(6)sārasa, kalaśa mālako bo(7)ya ||
ci cekana mateva, ekabhakta (8) yāya || || (exp. 1:1–8)
End
ṃūla mantraṇaṃ ||
gaṇ(19)ṇaisthārī bhava 2 namo namaḥ svā(20)hā ||
mūla mantrana, pratiṣṭhāhuti (21) dhāra 54 ||
rājābhiśeṣa || vākya (22) ||
pratiṣṭhitośi deveśaṃtyādi (1) śruvāna tvāye ||
sagona || āra(2)ti || āśīrvvāda ||
phalābhiṣeka (3) || mūlena || ārathi || (exp. 16right18–17left3)
Colophon
iti gaṇeśapratiṣthāvidhi || (5)
vidhithyaṃ paśujāga ||
māṃsāhu(6)ti vidhithyaṃ ||
māṃsāhuti pūrṇṇā (7) ||
vidhithyaṃ homa dhunake || || (8)
bali choya kaṃthanaṃ mālako || (9)
yajamāna, abhiśeṣa ||
canda(10)na, sagonārthi, āśirvvāda || (11)
śivaśakti kalaśa hlāya ||
thva thethe, iṣṭajana, māla(12)ko, kalaśa biya ||
iti karmmā(13)cāryyena gaṇeśa pratiṣṭhāvidhi ||
rātrisa kaumārījāga vidhithyeṃ (14) ⟪dhya⟫ yāya ||
kaumārī visarjja(15)na || choya, thāyayā anukra(16)mana ||
iti kaumārījāgaḥ || (17)
saṃvat 802 kārtti kṛ 2 śubhaṃ || (exp.17left4–17)
Microfilm Details
Reel No. A 1253/6
Date of Filming 21-07-1987
Exposures 20
Used Copy Kathmandu
Type of Film positive
Catalogued by KT/JM
Date 20-09-2005
Bibliography