A 1253-6 Gaṇeśapratiṣṭhāvidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1253/6
Title: Gaṇeśapratiṣṭhāvidhi
Dimensions: 23.7 x 9.5 cm x 18 folios
Material: thyāsaphu
Condition: damaged
Scripts: Newari
Languages: Sanskrit; Newari
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/887
Remarks:


Reel No. A 1253-6 Inventory No. 94055

Title Gaṇeśapratiṣṭhāvidhi

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari (pracalita)

Material thyāsaphu

State complete

Size 23.7 x 9.5 cm

Folios 17

Lines per Folio 21–22

Place of Deposit NAK

Accession No. 1/1696/887

Used for edition

Manuscript Features

Excerpts

Beginning

❖ oṃ namo gaṇeśāya ||

tato gaṇe(2)śapratiṣṭhāvidhi liṣyate ||

hṅa(3)thukuhnu, yajamāna, ācāryya (4) ḷ lusi pāye ||

thaṇḍili daya(5)karasā || thaṇḍili coya ||

yajña(6)sārasa, kalaśa mālako bo(7)ya ||

ci cekana mateva, ekabhakta (8) yāya ||     || (exp. 1:1–8)

End

ṃūla mantraṇaṃ ||

gaṇ(19)ṇaisthārī bhava 2 namo namaḥ svā(20)hā ||

mūla mantrana, pratiṣṭhāhuti (21) dhāra 54  ||

rājābhiśeṣa || vākya (22) ||

pratiṣṭhitośi deveśaṃtyādi (1) śruvāna tvāye ||

sagona || āra(2)ti || āśīrvvāda ||

phalābhiṣeka (3) || mūlena || ārathi || (exp. 16right18–17left3)

Colophon

iti gaṇeśapratiṣthāvidhi || (5)

vidhithyaṃ paśujāga ||

māṃsāhu(6)ti vidhithyaṃ ||

māṃsāhuti pūrṇṇā (7) ||

vidhithyaṃ homa dhunake ||     || (8)

bali choya kaṃthanaṃ mālako || (9)

yajamāna, abhiśeṣa ||

canda(10)na, sagonārthi, āśirvvāda || (11)

śivaśakti kalaśa hlāya ||

thva thethe, iṣṭajana, māla(12)ko, kalaśa biya ||

iti karmmā(13)cāryyena gaṇeśa pratiṣṭhāvidhi ||

rātrisa kaumārījāga vidhithyeṃ (14) ⟪dhya⟫ yāya ||

kaumārī visarjja(15)na || choya, thāyayā anukra(16)mana ||

iti kaumārījāgaḥ || (17)

saṃvat 802 kārtti kṛ 2 śubhaṃ || (exp.17left4–17)

Microfilm Details

Reel No. A 1253/6

Date of Filming 21-07-1987

Exposures 20

Used Copy Kathmandu

Type of Film positive

Catalogued by KT/JM

Date 20-09-2005

Bibliography